B 358-11 Adhivāsanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/11
Title: Adhivāsanavidhi
Dimensions: 30.5 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/719
Remarks:
Reel No. B 358-11 Inventory No. 339
Title Adhivāsanavidhi
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p. 2b, no. 96
Manuscript Details
Script Newari
Material paper
State complete
Size 30.5 x 11.5 cm
Folios 5
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/719
Manuscript Features
The colophon is written in Newari language.
Excerpts
Beginning
❖ atha prātasnānādi nityakarma kuryāt || ||
tato bighnaharaṇabalyā(!)rccanaṃ || yajamāna puṣpabhājanaṃ || adyādi (!) || vākya || mānavagotrayajamānasya śrīśrī jayabhūpatīndramallavarmaṇaḥ śrī3sva(!)ṣṭadevatāprītyarthaṃ śrīdoleśvarabhaṭṭārakasya jīrṇoddhārasuvarṇakalaśadhvajāvarohana(!)bighnī(!)haraṇabalyā(!)rccanapūjā ka[r]tuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v1–4)
End
abhiṣeka || cndanādiāśirvādatvaṃ || || yavodakavisarjjana || oṃ devāgā⟨s⟩tu || ṣoḍaśamātṛkāyā siṃdhra svāna kāya || mū chāva īśānakona sa cchoya || || iti yavodakavidhiḥ || || māla o kāla sa coya || yajamānabrāhmaṇa-ācārya ekabhakta yāya || || (fol. 5v2–5)
Colophon
ity ā(!)dhivāsanavidhiḥ || || || (fol. 5v5)
Microfilm Details
Reel No. B 358/11
Date of Filming 25-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-07-2009
Bibliography